Radha Kripa Kataksh Stotra Lyrics | राधा कृपा कटाक्ष स्तोत्र

Print Friendly, PDF & Email
Rate this post

मुनीन्द्र वृन्द वन्दिते त्रिलोक शोक हारिणि
प्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनि
व्रजेन्द्र भानु नन्दिनि व्रजेन्द्र सूनु संगते
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ १॥

अशोक वृक्ष वल्लरी वितान मण्डप स्थिते
प्रवालबाल पल्लव प्रभारुणांघ्रि कोमले ।
वराभयस्फुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ २॥

अनङ्ग-रण्ग मङ्गल-प्रसङ्ग-भङ्गुर-भ्रुवां
सविभ्रमं ससम्भ्रमं दृगन्त बाणपातनैः ।
निरन्तरं वशीकृतप्रतीतनन्दनन्दने
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ३॥

तडित् सुवर्ण चम्पक प्रदीप्त गौर विग्रहे
मुख प्रभा परास्त कोटि शारदेन्दुमण्डले ।
विचित्र-चित्र सञ्चरच्चकोर-शाव-लोचने
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ४॥

मदोन्मदाति यौवने प्रमोद मान मण्डिते
प्रियानुराग रञ्जिते कला विलास पण्डिते ।
अनन्यधन्य कुञ्जराज्य कामकेलि कोविदे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ५॥

अशेष हावभाव धीरहीरहार भूषिते
प्रभूतशातकुम्भ कुम्भकुम्भि कुम्भसुस्तनि ।
प्रशस्तमन्द हास्यचूर्ण पूर्णसौख्य सागरे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ६॥

मृणाल-वाल-वल्लरी तरङ्ग-रङ्ग-दोर्लते
लताग्र लास्य लोल नील लोचनावलोकने ।
ललल्लुलन्मिलन्मनोज्ञ मुग्ध मोहिनाश्रिते
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ७॥

सुवर्णमलिकाञ्चित त्रिरेख कम्बु कण्ठगे
त्रिसूत्र मङ्गली-गुण त्रिरत्न-दीप्ति दीधिते ।
सलोल नीलकुन्तल प्रसून गुच्छ गुम्फिते
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ८॥

नितम्ब बिम्ब लम्बमान पुष्पमेखलागुणे
प्रशस्तरत्न-किङ्किणी-कलाप-मध्य मञ्जुले ।
करीन्द्र शुण्डदण्डिका वरोहसौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ९॥

अनेक मन्त्रनाद मञ्जु नूपुरारव स्खलत्
समाज राजहंस वंश निक्वणाति गौरवे ।
विलोलहेम वल्लरी विडम्बिचारु चङ्क्रमे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ १०॥

अनन्त कोटि विष्णुलोक नम्र पद्मजार्चिते
हिमाद्रिजा पुलोमजा विरिञ्चजा-वरप्रदे ।
अपार सिद्धि ऋद्धि दिग्ध सत्पदाङ्गुली-नखे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ११॥

मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद भारतीश्वरि प्रमाण शासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोद काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ॥ १२॥

इती ममद्भुतं-स्तवं निशम्य भानुनन्दिनी
करोतु सन्ततं जनं कृपाकटाक्ष-भाजनम् ।
भवेत्तदैव सञ्चित त्रिरूप कर्म नाशनं
लभेत्तदा व्रजेन्द्र सूनु मण्डल प्रवेशनम् ॥१३॥

राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥ १४॥

यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥ १५॥

ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थिता यः पठेत् साधकः शतम् ॥ १६॥

तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥ १७॥

तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुन्दरम् ॥ १८॥

नित्यलीला प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥ १९॥

Share it:

Related Posts

Leave a Comment