Ayurdevi Stotra | आयुर्देवी स्तोत्र

Print Friendly, PDF & Email
Rate this post

॥ आयुर्देवी स्तोत्रम् ॥
ध्यायेद्धेमाम्बुजारूढां वरदाभयपाणिकाम् ।
आयुष्यदेवतां नित्यामाश्रिताभीष्टसिद्धिदाम् ॥१॥

आयुर्देवि महाप्राज्ञे सूतिकागृहवासिनि ।
पूजिता परया भक्त्या दीर्घमायुः प्रयच्छ मे ॥२॥

सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ।
शक्तिशूलगदापद्मधारिणीं चन्द्रमौलिकाम् ॥३॥

विचित्रवस्त्रसंयुक्तां स्वर्णाभरणभूषिताम् ।
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ॥४॥

सिंहस्कन्धगते देवि सुरासुरसुपूजिते ।
प्रभवात्यब्दके सङ्घे आयुर्देवि नमोऽस्तु ते ॥५॥

आयुर्देवि नमस्तुभ्यं वर्षदेवि नमोऽस्तु ते ।
आयुर्देहि बलं देहि सर्वारिष्टं व्यपोहय ॥६॥

आयुष्मदात्मिकां देवीं करालवदनोज्ज्वलाम् ।
घोररूपां सदा ध्यायेदायुष्यं याचयाम्यहम् ॥७॥

शुभं भवतु कल्याणि आयुरारोग्यसम्पदाम् ।
सर्वशत्रुविनाशाय आयुर्देवि नमोऽस्तु ते ॥८॥

षष्ठांशां प्रकृतैस्सिद्धां प्रतिष्ठाप्य च सुप्रभाम् ।
सुप्रदां चापि शुभदां दयारूपां जगत्प्रसूम् ॥९॥

देवीं षोडशवर्षां तां शाश्वतस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरच्चन्द्रनिभाननाम् ॥१०॥

नमो देव्यै महादेव्यै सिद्‍ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै आयुर्देव्यै नमो नमः ॥११॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥१२॥

मायायै सिद्धयोगिन्यै आयुर्देव्यै नमो नमः ।
सारायै शारदायै च परादेव्यै नमो नमः ॥१३॥

बालारिष्टहरे देवि आयुर्देव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥१४॥

प्रत्यक्षायै स्वभक्तानामायुर्देव्यै नमो नमः ।
देवरक्षणकारिण्यै आयुर्देव्यै नमो नमः ॥१५॥

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
वर्जितक्रोधहिंसायै आयुर्देव्यै नमो नमः ॥१६॥

इति आयुर्देवी स्तोत्रं सम्पूर्णम् ।

Share it:

Related Posts

Leave a Comment