Manu Stotra | मनु स्तोत्र

Print Friendly, PDF & Email
5/5 - (1 vote)

|| मनु स्तोत्र ||
अथ ध्यानम्
ध्यायेत् शांतं प्रशांतं कमलं सुनयनं योगिराजं दयालुम् ।
देवम् मुद्रासनस्थं विमलतनुयुतं मंदहास्यं कृपालम्।।

सद्द्य यो ध्यातमात्रो हरति च सकलां पाप जालो धराशिशनम् ।

भक्तानाम् ह्रदनिवसो जयति संविददत केवलानंद कंदम् ।

स्वायम्भुव स्वस्वरोचिष उत्तम तामस रैवत चाक्षुष ।

वैवस्वतम च सावर्णि दक्षसावर्णि ब्रह्मसावर्णि
धर्मसर्वाणि रुद्रसर्वाणि तथा देवसावर्णि
तद्नन्तरम् इन्द्रसावर्णि च यथाक्रमम्
एतानि चतुर्दश नामानि मनुनाम् च पुण्यवताम् ।

श्री स्वामी ध्यातमात्रेन यो पठति स सदा सुखी
कालातिधपती तथा गित्रकालज्ञानी च भवति न संशयाः ।

Share it:

Related Posts

Leave a Comment