Sarpa Sukt Stotra | सर्प सूक्तम् स्तोत्र

Print Friendly, PDF & Email
Rate this post

।। सर्प सूक्तम् स्तोत्र ।।
कालसर्प दोष एवं पितृ दोष शमनार्थ

श्रीगणेशाय नमः ।
ब्रह्म लोकेषु ये सर्पा शेषनाग परोगमाः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।१।।

इन्द्र लोकेषु ये सर्पाः वासु‍कि प्रमुखाद्यः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।२।।

कद्रवेयश्च ये सर्पाः मातृभक्ति परायणा ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।३।।

इन्द्र लोकेषु ये सर्पाः तक्षका प्रमुखाद्य ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।४।।

सत्य लोकेषु ये सर्पाः वासुकिना च रक्षिता ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।५।।

मलये चैव ये सर्पाः कर्कोटक प्रमुखाद्य ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।६।।

पृथिव्यां चैव ये सर्पाः ये साकेत वासिता ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।७।।

सर्व ग्रामेषु ये सर्पाः वसंतिषु संच्छिता।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।८।।

ग्रामे वा यदि वारण्ये ये सर्पप्रचरन्ति ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।९।।

समुद्र तीरे ये सर्पाये सर्पा जंलवासिनः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।१०।।

रसातलेषु ये सर्पाः अनन्तादि महाबलाः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।।११।।

॥ इति श्री सर्प सूक्तम् स्तोत्र ॥

Share it:

Related Posts

Leave a Comment