Vansh Labhakhya Kavach | वंश लाभाख्य कवच

Print Friendly, PDF & Email
5/5 - (1 vote)

Vansh Labhakhya Kavach | वंश लाभाख्य कवच

।। वंश लाभाख्य कवच ।।
।। नारद उवाच ।।
भगवन सर्वधर्मज्ञ पार्वती प्राण-वल्लभ ।
वंश लाभाख्य कवचं कृपया में प्रकाशय ।।१।।

।। ईश्वर उवाच ।।
वंश लाभाख्य कवचं दुर्लभं भुवनत्रये ।
यस्य प्रसादात कमला लेभे तनयमुत्तमम ।।२।।

कामदेवमपर्णा च विनायक षडाननौ ।
जयन्तभिंद्रवनिता देवपत्न्यः सुतानपि ।।३।।

।। विनियोगः ।।
अस्य वंश लाभाख्य कवचस्य भैरव ऋषि अनुष्टुप छन्दः
श्रीपार्वती देवता जीवित तनय प्राप्तये विनियोगः ।।४।।

पार्वती में शिरः पातु वक्त्रं पातु महेश्वरी ।
भवानी नयने पातु भ्रुवौ शङ्करसुंदरी ।।५।।

मध्येपातु महेशानी नितम्बं सुरवन्दिता ।
उरु गौरी सदा पातु कौषिकी जानुयुग्मकम् ।।६।।

बाहू द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी ।
पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी ।। ७।।

नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी ।
रुद्राणी हृदयँ पातु स्तनद्वन्द्वं महेश्वरी ।।८।।

आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला ।
इति ते कथितं विप्र कवचं देवपूजितम् ।।९।।

पठित्वा धारयित्वा च अक्षयं तनयं लभेत ।
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ।।१०।।

सहस्त्रादित्य सङ्काशां सर्वाभरण भूषिताम् ।
त्रिनेत्रां पाणिविन्यस्त पाशांकुश वरा-भयाम् ।।११।।

।। इति श्री भैरव तन्त्रे शिव नारद सम्वादे वंश लाभाख्य कवचं सम्पूर्णं ।।

Share it:

Related Posts

Leave a Comment